सुबन्तावली नलचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमानलचम्पूः नलचम्पुवौ नलचम्पुवः
सम्बोधनम्नलचम्पूः नलचम्पु नलचम्पुवौ नलचम्पुवः
द्वितीयानलचम्पुवम् नलचम्पुवौ नलचम्पुवः
तृतीयानलचम्पुवा नलचम्पूभ्याम् नलचम्पूभिः
चतुर्थीनलचम्पुवै नलचम्पुवे नलचम्पूभ्याम् नलचम्पूभ्यः
पञ्चमीनलचम्पुवाः नलचम्पुवः नलचम्पूभ्याम् नलचम्पूभ्यः
षष्ठीनलचम्पुवाः नलचम्पुवः नलचम्पुवोः नलचम्पूनाम् नलचम्पुवाम्
सप्तमीनलचम्पुवि नलचम्पुवाम् नलचम्पुवोः नलचम्पूषु

समास नलचम्पू

अव्यय ॰नलचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria