Declension table of ?nalabhūmipālanāṭaka

Deva

NeuterSingularDualPlural
Nominativenalabhūmipālanāṭakam nalabhūmipālanāṭake nalabhūmipālanāṭakāni
Vocativenalabhūmipālanāṭaka nalabhūmipālanāṭake nalabhūmipālanāṭakāni
Accusativenalabhūmipālanāṭakam nalabhūmipālanāṭake nalabhūmipālanāṭakāni
Instrumentalnalabhūmipālanāṭakena nalabhūmipālanāṭakābhyām nalabhūmipālanāṭakaiḥ
Dativenalabhūmipālanāṭakāya nalabhūmipālanāṭakābhyām nalabhūmipālanāṭakebhyaḥ
Ablativenalabhūmipālanāṭakāt nalabhūmipālanāṭakābhyām nalabhūmipālanāṭakebhyaḥ
Genitivenalabhūmipālanāṭakasya nalabhūmipālanāṭakayoḥ nalabhūmipālanāṭakānām
Locativenalabhūmipālanāṭake nalabhūmipālanāṭakayoḥ nalabhūmipālanāṭakeṣu

Compound nalabhūmipālanāṭaka -

Adverb -nalabhūmipālanāṭakam -nalabhūmipālanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria