Declension table of ?nakulīśayogapārāyaṇa

Deva

NeuterSingularDualPlural
Nominativenakulīśayogapārāyaṇam nakulīśayogapārāyaṇe nakulīśayogapārāyaṇāni
Vocativenakulīśayogapārāyaṇa nakulīśayogapārāyaṇe nakulīśayogapārāyaṇāni
Accusativenakulīśayogapārāyaṇam nakulīśayogapārāyaṇe nakulīśayogapārāyaṇāni
Instrumentalnakulīśayogapārāyaṇena nakulīśayogapārāyaṇābhyām nakulīśayogapārāyaṇaiḥ
Dativenakulīśayogapārāyaṇāya nakulīśayogapārāyaṇābhyām nakulīśayogapārāyaṇebhyaḥ
Ablativenakulīśayogapārāyaṇāt nakulīśayogapārāyaṇābhyām nakulīśayogapārāyaṇebhyaḥ
Genitivenakulīśayogapārāyaṇasya nakulīśayogapārāyaṇayoḥ nakulīśayogapārāyaṇānām
Locativenakulīśayogapārāyaṇe nakulīśayogapārāyaṇayoḥ nakulīśayogapārāyaṇeṣu

Compound nakulīśayogapārāyaṇa -

Adverb -nakulīśayogapārāyaṇam -nakulīśayogapārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria