सुबन्तावली ?नकुलीवागीश्वरीमन्त्रविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमानकुलीवागीश्वरीमन्त्रविधानम् नकुलीवागीश्वरीमन्त्रविधाने नकुलीवागीश्वरीमन्त्रविधानानि
सम्बोधनम्नकुलीवागीश्वरीमन्त्रविधान नकुलीवागीश्वरीमन्त्रविधाने नकुलीवागीश्वरीमन्त्रविधानानि
द्वितीयानकुलीवागीश्वरीमन्त्रविधानम् नकुलीवागीश्वरीमन्त्रविधाने नकुलीवागीश्वरीमन्त्रविधानानि
तृतीयानकुलीवागीश्वरीमन्त्रविधानेन नकुलीवागीश्वरीमन्त्रविधानाभ्याम् नकुलीवागीश्वरीमन्त्रविधानैः
चतुर्थीनकुलीवागीश्वरीमन्त्रविधानाय नकुलीवागीश्वरीमन्त्रविधानाभ्याम् नकुलीवागीश्वरीमन्त्रविधानेभ्यः
पञ्चमीनकुलीवागीश्वरीमन्त्रविधानात् नकुलीवागीश्वरीमन्त्रविधानाभ्याम् नकुलीवागीश्वरीमन्त्रविधानेभ्यः
षष्ठीनकुलीवागीश्वरीमन्त्रविधानस्य नकुलीवागीश्वरीमन्त्रविधानयोः नकुलीवागीश्वरीमन्त्रविधानानाम्
सप्तमीनकुलीवागीश्वरीमन्त्रविधाने नकुलीवागीश्वरीमन्त्रविधानयोः नकुलीवागीश्वरीमन्त्रविधानेषु

समास नकुलीवागीश्वरीमन्त्रविधान

अव्यय ॰नकुलीवागीश्वरीमन्त्रविधानम् ॰नकुलीवागीश्वरीमन्त्रविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria