Declension table of ?naktāndha

Deva

NeuterSingularDualPlural
Nominativenaktāndham naktāndhe naktāndhāni
Vocativenaktāndha naktāndhe naktāndhāni
Accusativenaktāndham naktāndhe naktāndhāni
Instrumentalnaktāndhena naktāndhābhyām naktāndhaiḥ
Dativenaktāndhāya naktāndhābhyām naktāndhebhyaḥ
Ablativenaktāndhāt naktāndhābhyām naktāndhebhyaḥ
Genitivenaktāndhasya naktāndhayoḥ naktāndhānām
Locativenaktāndhe naktāndhayoḥ naktāndheṣu

Compound naktāndha -

Adverb -naktāndham -naktāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria