Declension table of ?naktañjāta

Deva

NeuterSingularDualPlural
Nominativenaktañjātam naktañjāte naktañjātāni
Vocativenaktañjāta naktañjāte naktañjātāni
Accusativenaktañjātam naktañjāte naktañjātāni
Instrumentalnaktañjātena naktañjātābhyām naktañjātaiḥ
Dativenaktañjātāya naktañjātābhyām naktañjātebhyaḥ
Ablativenaktañjātāt naktañjātābhyām naktañjātebhyaḥ
Genitivenaktañjātasya naktañjātayoḥ naktañjātānām
Locativenaktañjāte naktañjātayoḥ naktañjāteṣu

Compound naktañjāta -

Adverb -naktañjātam -naktañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria