Declension table of ?naktañcāriṇī

Deva

FeminineSingularDualPlural
Nominativenaktañcāriṇī naktañcāriṇyau naktañcāriṇyaḥ
Vocativenaktañcāriṇi naktañcāriṇyau naktañcāriṇyaḥ
Accusativenaktañcāriṇīm naktañcāriṇyau naktañcāriṇīḥ
Instrumentalnaktañcāriṇyā naktañcāriṇībhyām naktañcāriṇībhiḥ
Dativenaktañcāriṇyai naktañcāriṇībhyām naktañcāriṇībhyaḥ
Ablativenaktañcāriṇyāḥ naktañcāriṇībhyām naktañcāriṇībhyaḥ
Genitivenaktañcāriṇyāḥ naktañcāriṇyoḥ naktañcāriṇīnām
Locativenaktañcāriṇyām naktañcāriṇyoḥ naktañcāriṇīṣu

Compound naktañcāriṇi - naktañcāriṇī -

Adverb -naktañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria