सुबन्तावली ?नक्रमक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमानक्रमक्षिका नक्रमक्षिके नक्रमक्षिकाः
सम्बोधनम्नक्रमक्षिके नक्रमक्षिके नक्रमक्षिकाः
द्वितीयानक्रमक्षिकाम् नक्रमक्षिके नक्रमक्षिकाः
तृतीयानक्रमक्षिकया नक्रमक्षिकाभ्याम् नक्रमक्षिकाभिः
चतुर्थीनक्रमक्षिकायै नक्रमक्षिकाभ्याम् नक्रमक्षिकाभ्यः
पञ्चमीनक्रमक्षिकायाः नक्रमक्षिकाभ्याम् नक्रमक्षिकाभ्यः
षष्ठीनक्रमक्षिकायाः नक्रमक्षिकयोः नक्रमक्षिकाणाम्
सप्तमीनक्रमक्षिकायाम् नक्रमक्षिकयोः नक्रमक्षिकासु

अव्यय ॰नक्रमक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria