Declension table of ?nakkitavatī

Deva

FeminineSingularDualPlural
Nominativenakkitavatī nakkitavatyau nakkitavatyaḥ
Vocativenakkitavati nakkitavatyau nakkitavatyaḥ
Accusativenakkitavatīm nakkitavatyau nakkitavatīḥ
Instrumentalnakkitavatyā nakkitavatībhyām nakkitavatībhiḥ
Dativenakkitavatyai nakkitavatībhyām nakkitavatībhyaḥ
Ablativenakkitavatyāḥ nakkitavatībhyām nakkitavatībhyaḥ
Genitivenakkitavatyāḥ nakkitavatyoḥ nakkitavatīnām
Locativenakkitavatyām nakkitavatyoḥ nakkitavatīṣu

Compound nakkitavati - nakkitavatī -

Adverb -nakkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria