Declension table of ?nakkayitavya

Deva

MasculineSingularDualPlural
Nominativenakkayitavyaḥ nakkayitavyau nakkayitavyāḥ
Vocativenakkayitavya nakkayitavyau nakkayitavyāḥ
Accusativenakkayitavyam nakkayitavyau nakkayitavyān
Instrumentalnakkayitavyena nakkayitavyābhyām nakkayitavyaiḥ nakkayitavyebhiḥ
Dativenakkayitavyāya nakkayitavyābhyām nakkayitavyebhyaḥ
Ablativenakkayitavyāt nakkayitavyābhyām nakkayitavyebhyaḥ
Genitivenakkayitavyasya nakkayitavyayoḥ nakkayitavyānām
Locativenakkayitavye nakkayitavyayoḥ nakkayitavyeṣu

Compound nakkayitavya -

Adverb -nakkayitavyam -nakkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria