Declension table of ?nakkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenakkayiṣyantī nakkayiṣyantyau nakkayiṣyantyaḥ
Vocativenakkayiṣyanti nakkayiṣyantyau nakkayiṣyantyaḥ
Accusativenakkayiṣyantīm nakkayiṣyantyau nakkayiṣyantīḥ
Instrumentalnakkayiṣyantyā nakkayiṣyantībhyām nakkayiṣyantībhiḥ
Dativenakkayiṣyantyai nakkayiṣyantībhyām nakkayiṣyantībhyaḥ
Ablativenakkayiṣyantyāḥ nakkayiṣyantībhyām nakkayiṣyantībhyaḥ
Genitivenakkayiṣyantyāḥ nakkayiṣyantyoḥ nakkayiṣyantīnām
Locativenakkayiṣyantyām nakkayiṣyantyoḥ nakkayiṣyantīṣu

Compound nakkayiṣyanti - nakkayiṣyantī -

Adverb -nakkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria