Declension table of ?nakkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenakkayiṣyamāṇam nakkayiṣyamāṇe nakkayiṣyamāṇāni
Vocativenakkayiṣyamāṇa nakkayiṣyamāṇe nakkayiṣyamāṇāni
Accusativenakkayiṣyamāṇam nakkayiṣyamāṇe nakkayiṣyamāṇāni
Instrumentalnakkayiṣyamāṇena nakkayiṣyamāṇābhyām nakkayiṣyamāṇaiḥ
Dativenakkayiṣyamāṇāya nakkayiṣyamāṇābhyām nakkayiṣyamāṇebhyaḥ
Ablativenakkayiṣyamāṇāt nakkayiṣyamāṇābhyām nakkayiṣyamāṇebhyaḥ
Genitivenakkayiṣyamāṇasya nakkayiṣyamāṇayoḥ nakkayiṣyamāṇānām
Locativenakkayiṣyamāṇe nakkayiṣyamāṇayoḥ nakkayiṣyamāṇeṣu

Compound nakkayiṣyamāṇa -

Adverb -nakkayiṣyamāṇam -nakkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria