Declension table of ?nakhyamāna

Deva

NeuterSingularDualPlural
Nominativenakhyamānam nakhyamāne nakhyamānāni
Vocativenakhyamāna nakhyamāne nakhyamānāni
Accusativenakhyamānam nakhyamāne nakhyamānāni
Instrumentalnakhyamānena nakhyamānābhyām nakhyamānaiḥ
Dativenakhyamānāya nakhyamānābhyām nakhyamānebhyaḥ
Ablativenakhyamānāt nakhyamānābhyām nakhyamānebhyaḥ
Genitivenakhyamānasya nakhyamānayoḥ nakhyamānānām
Locativenakhyamāne nakhyamānayoḥ nakhyamāneṣu

Compound nakhyamāna -

Adverb -nakhyamānam -nakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria