Declension table of ?nakhtavat

Deva

MasculineSingularDualPlural
Nominativenakhtavān nakhtavantau nakhtavantaḥ
Vocativenakhtavan nakhtavantau nakhtavantaḥ
Accusativenakhtavantam nakhtavantau nakhtavataḥ
Instrumentalnakhtavatā nakhtavadbhyām nakhtavadbhiḥ
Dativenakhtavate nakhtavadbhyām nakhtavadbhyaḥ
Ablativenakhtavataḥ nakhtavadbhyām nakhtavadbhyaḥ
Genitivenakhtavataḥ nakhtavatoḥ nakhtavatām
Locativenakhtavati nakhtavatoḥ nakhtavatsu

Compound nakhtavat -

Adverb -nakhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria