Declension table of ?nakhta

Deva

NeuterSingularDualPlural
Nominativenakhtam nakhte nakhtāni
Vocativenakhta nakhte nakhtāni
Accusativenakhtam nakhte nakhtāni
Instrumentalnakhtena nakhtābhyām nakhtaiḥ
Dativenakhtāya nakhtābhyām nakhtebhyaḥ
Ablativenakhtāt nakhtābhyām nakhtebhyaḥ
Genitivenakhtasya nakhtayoḥ nakhtānām
Locativenakhte nakhtayoḥ nakhteṣu

Compound nakhta -

Adverb -nakhtam -nakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria