Declension table of ?nakhta

Deva

MasculineSingularDualPlural
Nominativenakhtaḥ nakhtau nakhtāḥ
Vocativenakhta nakhtau nakhtāḥ
Accusativenakhtam nakhtau nakhtān
Instrumentalnakhtena nakhtābhyām nakhtaiḥ nakhtebhiḥ
Dativenakhtāya nakhtābhyām nakhtebhyaḥ
Ablativenakhtāt nakhtābhyām nakhtebhyaḥ
Genitivenakhtasya nakhtayoḥ nakhtānām
Locativenakhte nakhtayoḥ nakhteṣu

Compound nakhta -

Adverb -nakhtam -nakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria