Declension table of ?nakhitavya

Deva

MasculineSingularDualPlural
Nominativenakhitavyaḥ nakhitavyau nakhitavyāḥ
Vocativenakhitavya nakhitavyau nakhitavyāḥ
Accusativenakhitavyam nakhitavyau nakhitavyān
Instrumentalnakhitavyena nakhitavyābhyām nakhitavyaiḥ nakhitavyebhiḥ
Dativenakhitavyāya nakhitavyābhyām nakhitavyebhyaḥ
Ablativenakhitavyāt nakhitavyābhyām nakhitavyebhyaḥ
Genitivenakhitavyasya nakhitavyayoḥ nakhitavyānām
Locativenakhitavye nakhitavyayoḥ nakhitavyeṣu

Compound nakhitavya -

Adverb -nakhitavyam -nakhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria