Declension table of ?nakhiṣyantī

Deva

FeminineSingularDualPlural
Nominativenakhiṣyantī nakhiṣyantyau nakhiṣyantyaḥ
Vocativenakhiṣyanti nakhiṣyantyau nakhiṣyantyaḥ
Accusativenakhiṣyantīm nakhiṣyantyau nakhiṣyantīḥ
Instrumentalnakhiṣyantyā nakhiṣyantībhyām nakhiṣyantībhiḥ
Dativenakhiṣyantyai nakhiṣyantībhyām nakhiṣyantībhyaḥ
Ablativenakhiṣyantyāḥ nakhiṣyantībhyām nakhiṣyantībhyaḥ
Genitivenakhiṣyantyāḥ nakhiṣyantyoḥ nakhiṣyantīnām
Locativenakhiṣyantyām nakhiṣyantyoḥ nakhiṣyantīṣu

Compound nakhiṣyanti - nakhiṣyantī -

Adverb -nakhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria