Declension table of ?nakhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenakhiṣyamāṇā nakhiṣyamāṇe nakhiṣyamāṇāḥ
Vocativenakhiṣyamāṇe nakhiṣyamāṇe nakhiṣyamāṇāḥ
Accusativenakhiṣyamāṇām nakhiṣyamāṇe nakhiṣyamāṇāḥ
Instrumentalnakhiṣyamāṇayā nakhiṣyamāṇābhyām nakhiṣyamāṇābhiḥ
Dativenakhiṣyamāṇāyai nakhiṣyamāṇābhyām nakhiṣyamāṇābhyaḥ
Ablativenakhiṣyamāṇāyāḥ nakhiṣyamāṇābhyām nakhiṣyamāṇābhyaḥ
Genitivenakhiṣyamāṇāyāḥ nakhiṣyamāṇayoḥ nakhiṣyamāṇānām
Locativenakhiṣyamāṇāyām nakhiṣyamāṇayoḥ nakhiṣyamāṇāsu

Adverb -nakhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria