सुबन्तावली ?नखव्रण

Roma

नपुंसकम्एकद्विबहु
प्रथमानखव्रणम् नखव्रणे नखव्रणानि
सम्बोधनम्नखव्रण नखव्रणे नखव्रणानि
द्वितीयानखव्रणम् नखव्रणे नखव्रणानि
तृतीयानखव्रणेन नखव्रणाभ्याम् नखव्रणैः
चतुर्थीनखव्रणाय नखव्रणाभ्याम् नखव्रणेभ्यः
पञ्चमीनखव्रणात् नखव्रणाभ्याम् नखव्रणेभ्यः
षष्ठीनखव्रणस्य नखव्रणयोः नखव्रणानाम्
सप्तमीनखव्रणे नखव्रणयोः नखव्रणेषु

समास नखव्रण

अव्यय ॰नखव्रणम् ॰नखव्रणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria