सुबन्तावली ?नखरञ्जनी

Roma

स्त्रीएकद्विबहु
प्रथमानखरञ्जनी नखरञ्जन्यौ नखरञ्जन्यः
सम्बोधनम्नखरञ्जनि नखरञ्जन्यौ नखरञ्जन्यः
द्वितीयानखरञ्जनीम् नखरञ्जन्यौ नखरञ्जनीः
तृतीयानखरञ्जन्या नखरञ्जनीभ्याम् नखरञ्जनीभिः
चतुर्थीनखरञ्जन्यै नखरञ्जनीभ्याम् नखरञ्जनीभ्यः
पञ्चमीनखरञ्जन्याः नखरञ्जनीभ्याम् नखरञ्जनीभ्यः
षष्ठीनखरञ्जन्याः नखरञ्जन्योः नखरञ्जनीनाम्
सप्तमीनखरञ्जन्याम् नखरञ्जन्योः नखरञ्जनीषु

समास नखरञ्जनि नखरञ्जनी

अव्यय ॰नखरञ्जनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria