सुबन्तावली ?नखदारण

Roma

पुमान्एकद्विबहु
प्रथमानखदारणः नखदारणौ नखदारणाः
सम्बोधनम्नखदारण नखदारणौ नखदारणाः
द्वितीयानखदारणम् नखदारणौ नखदारणान्
तृतीयानखदारणेन नखदारणाभ्याम् नखदारणैः नखदारणेभिः
चतुर्थीनखदारणाय नखदारणाभ्याम् नखदारणेभ्यः
पञ्चमीनखदारणात् नखदारणाभ्याम् नखदारणेभ्यः
षष्ठीनखदारणस्य नखदारणयोः नखदारणानाम्
सप्तमीनखदारणे नखदारणयोः नखदारणेषु

समास नखदारण

अव्यय ॰नखदारणम् ॰नखदारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria