Declension table of ?nakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenakṣyamāṇā nakṣyamāṇe nakṣyamāṇāḥ
Vocativenakṣyamāṇe nakṣyamāṇe nakṣyamāṇāḥ
Accusativenakṣyamāṇām nakṣyamāṇe nakṣyamāṇāḥ
Instrumentalnakṣyamāṇayā nakṣyamāṇābhyām nakṣyamāṇābhiḥ
Dativenakṣyamāṇāyai nakṣyamāṇābhyām nakṣyamāṇābhyaḥ
Ablativenakṣyamāṇāyāḥ nakṣyamāṇābhyām nakṣyamāṇābhyaḥ
Genitivenakṣyamāṇāyāḥ nakṣyamāṇayoḥ nakṣyamāṇānām
Locativenakṣyamāṇāyām nakṣyamāṇayoḥ nakṣyamāṇāsu

Adverb -nakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria