Declension table of ?nakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenakṣyamāṇaḥ nakṣyamāṇau nakṣyamāṇāḥ
Vocativenakṣyamāṇa nakṣyamāṇau nakṣyamāṇāḥ
Accusativenakṣyamāṇam nakṣyamāṇau nakṣyamāṇān
Instrumentalnakṣyamāṇena nakṣyamāṇābhyām nakṣyamāṇaiḥ nakṣyamāṇebhiḥ
Dativenakṣyamāṇāya nakṣyamāṇābhyām nakṣyamāṇebhyaḥ
Ablativenakṣyamāṇāt nakṣyamāṇābhyām nakṣyamāṇebhyaḥ
Genitivenakṣyamāṇasya nakṣyamāṇayoḥ nakṣyamāṇānām
Locativenakṣyamāṇe nakṣyamāṇayoḥ nakṣyamāṇeṣu

Compound nakṣyamāṇa -

Adverb -nakṣyamāṇam -nakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria