Declension table of ?nakṣya

Deva

NeuterSingularDualPlural
Nominativenakṣyam nakṣye nakṣyāṇi
Vocativenakṣya nakṣye nakṣyāṇi
Accusativenakṣyam nakṣye nakṣyāṇi
Instrumentalnakṣyeṇa nakṣyābhyām nakṣyaiḥ
Dativenakṣyāya nakṣyābhyām nakṣyebhyaḥ
Ablativenakṣyāt nakṣyābhyām nakṣyebhyaḥ
Genitivenakṣyasya nakṣyayoḥ nakṣyāṇām
Locativenakṣye nakṣyayoḥ nakṣyeṣu

Compound nakṣya -

Adverb -nakṣyam -nakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria