Declension table of ?nakṣitavat

Deva

MasculineSingularDualPlural
Nominativenakṣitavān nakṣitavantau nakṣitavantaḥ
Vocativenakṣitavan nakṣitavantau nakṣitavantaḥ
Accusativenakṣitavantam nakṣitavantau nakṣitavataḥ
Instrumentalnakṣitavatā nakṣitavadbhyām nakṣitavadbhiḥ
Dativenakṣitavate nakṣitavadbhyām nakṣitavadbhyaḥ
Ablativenakṣitavataḥ nakṣitavadbhyām nakṣitavadbhyaḥ
Genitivenakṣitavataḥ nakṣitavatoḥ nakṣitavatām
Locativenakṣitavati nakṣitavatoḥ nakṣitavatsu

Compound nakṣitavat -

Adverb -nakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria