Declension table of ?nakṣitā

Deva

FeminineSingularDualPlural
Nominativenakṣitā nakṣite nakṣitāḥ
Vocativenakṣite nakṣite nakṣitāḥ
Accusativenakṣitām nakṣite nakṣitāḥ
Instrumentalnakṣitayā nakṣitābhyām nakṣitābhiḥ
Dativenakṣitāyai nakṣitābhyām nakṣitābhyaḥ
Ablativenakṣitāyāḥ nakṣitābhyām nakṣitābhyaḥ
Genitivenakṣitāyāḥ nakṣitayoḥ nakṣitānām
Locativenakṣitāyām nakṣitayoḥ nakṣitāsu

Adverb -nakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria