Declension table of ?nakṣita

Deva

MasculineSingularDualPlural
Nominativenakṣitaḥ nakṣitau nakṣitāḥ
Vocativenakṣita nakṣitau nakṣitāḥ
Accusativenakṣitam nakṣitau nakṣitān
Instrumentalnakṣitena nakṣitābhyām nakṣitaiḥ nakṣitebhiḥ
Dativenakṣitāya nakṣitābhyām nakṣitebhyaḥ
Ablativenakṣitāt nakṣitābhyām nakṣitebhyaḥ
Genitivenakṣitasya nakṣitayoḥ nakṣitānām
Locativenakṣite nakṣitayoḥ nakṣiteṣu

Compound nakṣita -

Adverb -nakṣitam -nakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria