Declension table of ?nakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativenakṣiṣyan nakṣiṣyantau nakṣiṣyantaḥ
Vocativenakṣiṣyan nakṣiṣyantau nakṣiṣyantaḥ
Accusativenakṣiṣyantam nakṣiṣyantau nakṣiṣyataḥ
Instrumentalnakṣiṣyatā nakṣiṣyadbhyām nakṣiṣyadbhiḥ
Dativenakṣiṣyate nakṣiṣyadbhyām nakṣiṣyadbhyaḥ
Ablativenakṣiṣyataḥ nakṣiṣyadbhyām nakṣiṣyadbhyaḥ
Genitivenakṣiṣyataḥ nakṣiṣyatoḥ nakṣiṣyatām
Locativenakṣiṣyati nakṣiṣyatoḥ nakṣiṣyatsu

Compound nakṣiṣyat -

Adverb -nakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria