Declension table of ?nakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenakṣiṣyamāṇā nakṣiṣyamāṇe nakṣiṣyamāṇāḥ
Vocativenakṣiṣyamāṇe nakṣiṣyamāṇe nakṣiṣyamāṇāḥ
Accusativenakṣiṣyamāṇām nakṣiṣyamāṇe nakṣiṣyamāṇāḥ
Instrumentalnakṣiṣyamāṇayā nakṣiṣyamāṇābhyām nakṣiṣyamāṇābhiḥ
Dativenakṣiṣyamāṇāyai nakṣiṣyamāṇābhyām nakṣiṣyamāṇābhyaḥ
Ablativenakṣiṣyamāṇāyāḥ nakṣiṣyamāṇābhyām nakṣiṣyamāṇābhyaḥ
Genitivenakṣiṣyamāṇāyāḥ nakṣiṣyamāṇayoḥ nakṣiṣyamāṇānām
Locativenakṣiṣyamāṇāyām nakṣiṣyamāṇayoḥ nakṣiṣyamāṇāsu

Adverb -nakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria