Declension table of ?nakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenakṣiṣyamāṇam nakṣiṣyamāṇe nakṣiṣyamāṇāni
Vocativenakṣiṣyamāṇa nakṣiṣyamāṇe nakṣiṣyamāṇāni
Accusativenakṣiṣyamāṇam nakṣiṣyamāṇe nakṣiṣyamāṇāni
Instrumentalnakṣiṣyamāṇena nakṣiṣyamāṇābhyām nakṣiṣyamāṇaiḥ
Dativenakṣiṣyamāṇāya nakṣiṣyamāṇābhyām nakṣiṣyamāṇebhyaḥ
Ablativenakṣiṣyamāṇāt nakṣiṣyamāṇābhyām nakṣiṣyamāṇebhyaḥ
Genitivenakṣiṣyamāṇasya nakṣiṣyamāṇayoḥ nakṣiṣyamāṇānām
Locativenakṣiṣyamāṇe nakṣiṣyamāṇayoḥ nakṣiṣyamāṇeṣu

Compound nakṣiṣyamāṇa -

Adverb -nakṣiṣyamāṇam -nakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria