सुबन्तावली ?नक्षत्रेष्टिहौत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानक्षत्रेष्टिहौत्रम् नक्षत्रेष्टिहौत्रे नक्षत्रेष्टिहौत्राणि
सम्बोधनम्नक्षत्रेष्टिहौत्र नक्षत्रेष्टिहौत्रे नक्षत्रेष्टिहौत्राणि
द्वितीयानक्षत्रेष्टिहौत्रम् नक्षत्रेष्टिहौत्रे नक्षत्रेष्टिहौत्राणि
तृतीयानक्षत्रेष्टिहौत्रेण नक्षत्रेष्टिहौत्राभ्याम् नक्षत्रेष्टिहौत्रैः
चतुर्थीनक्षत्रेष्टिहौत्राय नक्षत्रेष्टिहौत्राभ्याम् नक्षत्रेष्टिहौत्रेभ्यः
पञ्चमीनक्षत्रेष्टिहौत्रात् नक्षत्रेष्टिहौत्राभ्याम् नक्षत्रेष्टिहौत्रेभ्यः
षष्ठीनक्षत्रेष्टिहौत्रस्य नक्षत्रेष्टिहौत्रयोः नक्षत्रेष्टिहौत्राणाम्
सप्तमीनक्षत्रेष्टिहौत्रे नक्षत्रेष्टिहौत्रयोः नक्षत्रेष्टिहौत्रेषु

समास नक्षत्रेष्टिहौत्र

अव्यय ॰नक्षत्रेष्टिहौत्रम् ॰नक्षत्रेष्टिहौत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria