सुबन्तावली ?नक्षत्रशवस्

Roma

नपुंसकम्एकद्विबहु
प्रथमानक्षत्रशवत् नक्षत्रशोषी नक्षत्रशवांसि
सम्बोधनम्नक्षत्रशवत् नक्षत्रशोषी नक्षत्रशवांसि
द्वितीयानक्षत्रशवत् नक्षत्रशोषी नक्षत्रशवांसि
तृतीयानक्षत्रशोषा नक्षत्रशवद्भ्याम् नक्षत्रशवद्भिः
चतुर्थीनक्षत्रशोषे नक्षत्रशवद्भ्याम् नक्षत्रशवद्भ्यः
पञ्चमीनक्षत्रशोषः नक्षत्रशवद्भ्याम् नक्षत्रशवद्भ्यः
षष्ठीनक्षत्रशोषः नक्षत्रशोषोः नक्षत्रशोषाम्
सप्तमीनक्षत्रशोषि नक्षत्रशोषोः नक्षत्रशवत्सु

समास नक्षत्रशवत्

अव्यय ॰नक्षत्रशवत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria