Declension table of ?nakṣatratārārājāditya

Deva

MasculineSingularDualPlural
Nominativenakṣatratārārājādityaḥ nakṣatratārārājādityau nakṣatratārārājādityāḥ
Vocativenakṣatratārārājāditya nakṣatratārārājādityau nakṣatratārārājādityāḥ
Accusativenakṣatratārārājādityam nakṣatratārārājādityau nakṣatratārārājādityān
Instrumentalnakṣatratārārājādityena nakṣatratārārājādityābhyām nakṣatratārārājādityaiḥ nakṣatratārārājādityebhiḥ
Dativenakṣatratārārājādityāya nakṣatratārārājādityābhyām nakṣatratārārājādityebhyaḥ
Ablativenakṣatratārārājādityāt nakṣatratārārājādityābhyām nakṣatratārārājādityebhyaḥ
Genitivenakṣatratārārājādityasya nakṣatratārārājādityayoḥ nakṣatratārārājādityānām
Locativenakṣatratārārājāditye nakṣatratārārājādityayoḥ nakṣatratārārājādityeṣu

Compound nakṣatratārārājāditya -

Adverb -nakṣatratārārājādityam -nakṣatratārārājādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria