Declension table of ?nakṣatrasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativenakṣatrasaṃvatsaraḥ nakṣatrasaṃvatsarau nakṣatrasaṃvatsarāḥ
Vocativenakṣatrasaṃvatsara nakṣatrasaṃvatsarau nakṣatrasaṃvatsarāḥ
Accusativenakṣatrasaṃvatsaram nakṣatrasaṃvatsarau nakṣatrasaṃvatsarān
Instrumentalnakṣatrasaṃvatsareṇa nakṣatrasaṃvatsarābhyām nakṣatrasaṃvatsaraiḥ nakṣatrasaṃvatsarebhiḥ
Dativenakṣatrasaṃvatsarāya nakṣatrasaṃvatsarābhyām nakṣatrasaṃvatsarebhyaḥ
Ablativenakṣatrasaṃvatsarāt nakṣatrasaṃvatsarābhyām nakṣatrasaṃvatsarebhyaḥ
Genitivenakṣatrasaṃvatsarasya nakṣatrasaṃvatsarayoḥ nakṣatrasaṃvatsarāṇām
Locativenakṣatrasaṃvatsare nakṣatrasaṃvatsarayoḥ nakṣatrasaṃvatsareṣu

Compound nakṣatrasaṃvatsara -

Adverb -nakṣatrasaṃvatsaram -nakṣatrasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria