Declension table of nakṣatrarāja

Deva

MasculineSingularDualPlural
Nominativenakṣatrarājaḥ nakṣatrarājau nakṣatrarājāḥ
Vocativenakṣatrarāja nakṣatrarājau nakṣatrarājāḥ
Accusativenakṣatrarājam nakṣatrarājau nakṣatrarājān
Instrumentalnakṣatrarājena nakṣatrarājābhyām nakṣatrarājaiḥ nakṣatrarājebhiḥ
Dativenakṣatrarājāya nakṣatrarājābhyām nakṣatrarājebhyaḥ
Ablativenakṣatrarājāt nakṣatrarājābhyām nakṣatrarājebhyaḥ
Genitivenakṣatrarājasya nakṣatrarājayoḥ nakṣatrarājānām
Locativenakṣatrarāje nakṣatrarājayoḥ nakṣatrarājeṣu

Compound nakṣatrarāja -

Adverb -nakṣatrarājam -nakṣatrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria