Declension table of ?nakṣatrapūjita

Deva

NeuterSingularDualPlural
Nominativenakṣatrapūjitam nakṣatrapūjite nakṣatrapūjitāni
Vocativenakṣatrapūjita nakṣatrapūjite nakṣatrapūjitāni
Accusativenakṣatrapūjitam nakṣatrapūjite nakṣatrapūjitāni
Instrumentalnakṣatrapūjitena nakṣatrapūjitābhyām nakṣatrapūjitaiḥ
Dativenakṣatrapūjitāya nakṣatrapūjitābhyām nakṣatrapūjitebhyaḥ
Ablativenakṣatrapūjitāt nakṣatrapūjitābhyām nakṣatrapūjitebhyaḥ
Genitivenakṣatrapūjitasya nakṣatrapūjitayoḥ nakṣatrapūjitānām
Locativenakṣatrapūjite nakṣatrapūjitayoḥ nakṣatrapūjiteṣu

Compound nakṣatrapūjita -

Adverb -nakṣatrapūjitam -nakṣatrapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria