Declension table of ?nakṣatraprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenakṣatraprakaraṇam nakṣatraprakaraṇe nakṣatraprakaraṇāni
Vocativenakṣatraprakaraṇa nakṣatraprakaraṇe nakṣatraprakaraṇāni
Accusativenakṣatraprakaraṇam nakṣatraprakaraṇe nakṣatraprakaraṇāni
Instrumentalnakṣatraprakaraṇena nakṣatraprakaraṇābhyām nakṣatraprakaraṇaiḥ
Dativenakṣatraprakaraṇāya nakṣatraprakaraṇābhyām nakṣatraprakaraṇebhyaḥ
Ablativenakṣatraprakaraṇāt nakṣatraprakaraṇābhyām nakṣatraprakaraṇebhyaḥ
Genitivenakṣatraprakaraṇasya nakṣatraprakaraṇayoḥ nakṣatraprakaraṇānām
Locativenakṣatraprakaraṇe nakṣatraprakaraṇayoḥ nakṣatraprakaraṇeṣu

Compound nakṣatraprakaraṇa -

Adverb -nakṣatraprakaraṇam -nakṣatraprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria