Declension table of ?nakṣatrapatinandana

Deva

MasculineSingularDualPlural
Nominativenakṣatrapatinandanaḥ nakṣatrapatinandanau nakṣatrapatinandanāḥ
Vocativenakṣatrapatinandana nakṣatrapatinandanau nakṣatrapatinandanāḥ
Accusativenakṣatrapatinandanam nakṣatrapatinandanau nakṣatrapatinandanān
Instrumentalnakṣatrapatinandanena nakṣatrapatinandanābhyām nakṣatrapatinandanaiḥ nakṣatrapatinandanebhiḥ
Dativenakṣatrapatinandanāya nakṣatrapatinandanābhyām nakṣatrapatinandanebhyaḥ
Ablativenakṣatrapatinandanāt nakṣatrapatinandanābhyām nakṣatrapatinandanebhyaḥ
Genitivenakṣatrapatinandanasya nakṣatrapatinandanayoḥ nakṣatrapatinandanānām
Locativenakṣatrapatinandane nakṣatrapatinandanayoḥ nakṣatrapatinandaneṣu

Compound nakṣatrapatinandana -

Adverb -nakṣatrapatinandanam -nakṣatrapatinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria