सुबन्तावली ?नक्षत्रप

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रपः नक्षत्रपौ नक्षत्रपाः
सम्बोधनम्नक्षत्रप नक्षत्रपौ नक्षत्रपाः
द्वितीयानक्षत्रपम् नक्षत्रपौ नक्षत्रपान्
तृतीयानक्षत्रपेण नक्षत्रपाभ्याम् नक्षत्रपैः नक्षत्रपेभिः
चतुर्थीनक्षत्रपाय नक्षत्रपाभ्याम् नक्षत्रपेभ्यः
पञ्चमीनक्षत्रपात् नक्षत्रपाभ्याम् नक्षत्रपेभ्यः
षष्ठीनक्षत्रपस्य नक्षत्रपयोः नक्षत्रपाणाम्
सप्तमीनक्षत्रपे नक्षत्रपयोः नक्षत्रपेषु

समास नक्षत्रप

अव्यय ॰नक्षत्रपम् ॰नक्षत्रपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria