Declension table of ?nakṣatramaṇḍala

Deva

NeuterSingularDualPlural
Nominativenakṣatramaṇḍalam nakṣatramaṇḍale nakṣatramaṇḍalāni
Vocativenakṣatramaṇḍala nakṣatramaṇḍale nakṣatramaṇḍalāni
Accusativenakṣatramaṇḍalam nakṣatramaṇḍale nakṣatramaṇḍalāni
Instrumentalnakṣatramaṇḍalena nakṣatramaṇḍalābhyām nakṣatramaṇḍalaiḥ
Dativenakṣatramaṇḍalāya nakṣatramaṇḍalābhyām nakṣatramaṇḍalebhyaḥ
Ablativenakṣatramaṇḍalāt nakṣatramaṇḍalābhyām nakṣatramaṇḍalebhyaḥ
Genitivenakṣatramaṇḍalasya nakṣatramaṇḍalayoḥ nakṣatramaṇḍalānām
Locativenakṣatramaṇḍale nakṣatramaṇḍalayoḥ nakṣatramaṇḍaleṣu

Compound nakṣatramaṇḍala -

Adverb -nakṣatramaṇḍalam -nakṣatramaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria