Declension table of ?nakṣatrajātaka

Deva

NeuterSingularDualPlural
Nominativenakṣatrajātakam nakṣatrajātake nakṣatrajātakāni
Vocativenakṣatrajātaka nakṣatrajātake nakṣatrajātakāni
Accusativenakṣatrajātakam nakṣatrajātake nakṣatrajātakāni
Instrumentalnakṣatrajātakena nakṣatrajātakābhyām nakṣatrajātakaiḥ
Dativenakṣatrajātakāya nakṣatrajātakābhyām nakṣatrajātakebhyaḥ
Ablativenakṣatrajātakāt nakṣatrajātakābhyām nakṣatrajātakebhyaḥ
Genitivenakṣatrajātakasya nakṣatrajātakayoḥ nakṣatrajātakānām
Locativenakṣatrajātake nakṣatrajātakayoḥ nakṣatrajātakeṣu

Compound nakṣatrajātaka -

Adverb -nakṣatrajātakam -nakṣatrajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria