Declension table of ?nakṣatragrahayutyadhikāra

Deva

MasculineSingularDualPlural
Nominativenakṣatragrahayutyadhikāraḥ nakṣatragrahayutyadhikārau nakṣatragrahayutyadhikārāḥ
Vocativenakṣatragrahayutyadhikāra nakṣatragrahayutyadhikārau nakṣatragrahayutyadhikārāḥ
Accusativenakṣatragrahayutyadhikāram nakṣatragrahayutyadhikārau nakṣatragrahayutyadhikārān
Instrumentalnakṣatragrahayutyadhikāreṇa nakṣatragrahayutyadhikārābhyām nakṣatragrahayutyadhikāraiḥ nakṣatragrahayutyadhikārebhiḥ
Dativenakṣatragrahayutyadhikārāya nakṣatragrahayutyadhikārābhyām nakṣatragrahayutyadhikārebhyaḥ
Ablativenakṣatragrahayutyadhikārāt nakṣatragrahayutyadhikārābhyām nakṣatragrahayutyadhikārebhyaḥ
Genitivenakṣatragrahayutyadhikārasya nakṣatragrahayutyadhikārayoḥ nakṣatragrahayutyadhikārāṇām
Locativenakṣatragrahayutyadhikāre nakṣatragrahayutyadhikārayoḥ nakṣatragrahayutyadhikāreṣu

Compound nakṣatragrahayutyadhikāra -

Adverb -nakṣatragrahayutyadhikāram -nakṣatragrahayutyadhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria