Declension table of ?nakṣatradevatā

Deva

FeminineSingularDualPlural
Nominativenakṣatradevatā nakṣatradevate nakṣatradevatāḥ
Vocativenakṣatradevate nakṣatradevate nakṣatradevatāḥ
Accusativenakṣatradevatām nakṣatradevate nakṣatradevatāḥ
Instrumentalnakṣatradevatayā nakṣatradevatābhyām nakṣatradevatābhiḥ
Dativenakṣatradevatāyai nakṣatradevatābhyām nakṣatradevatābhyaḥ
Ablativenakṣatradevatāyāḥ nakṣatradevatābhyām nakṣatradevatābhyaḥ
Genitivenakṣatradevatāyāḥ nakṣatradevatayoḥ nakṣatradevatānām
Locativenakṣatradevatāyām nakṣatradevatayoḥ nakṣatradevatāsu

Adverb -nakṣatradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria