Declension table of nakṣatradevataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakṣatradevatam | nakṣatradevate | nakṣatradevatāni |
Vocative | nakṣatradevata | nakṣatradevate | nakṣatradevatāni |
Accusative | nakṣatradevatam | nakṣatradevate | nakṣatradevatāni |
Instrumental | nakṣatradevatena | nakṣatradevatābhyām | nakṣatradevataiḥ |
Dative | nakṣatradevatāya | nakṣatradevatābhyām | nakṣatradevatebhyaḥ |
Ablative | nakṣatradevatāt | nakṣatradevatābhyām | nakṣatradevatebhyaḥ |
Genitive | nakṣatradevatasya | nakṣatradevatayoḥ | nakṣatradevatānām |
Locative | nakṣatradevate | nakṣatradevatayoḥ | nakṣatradevateṣu |