Declension table of ?nakṣatrabhuktaghaṭīcakra

Deva

NeuterSingularDualPlural
Nominativenakṣatrabhuktaghaṭīcakram nakṣatrabhuktaghaṭīcakre nakṣatrabhuktaghaṭīcakrāṇi
Vocativenakṣatrabhuktaghaṭīcakra nakṣatrabhuktaghaṭīcakre nakṣatrabhuktaghaṭīcakrāṇi
Accusativenakṣatrabhuktaghaṭīcakram nakṣatrabhuktaghaṭīcakre nakṣatrabhuktaghaṭīcakrāṇi
Instrumentalnakṣatrabhuktaghaṭīcakreṇa nakṣatrabhuktaghaṭīcakrābhyām nakṣatrabhuktaghaṭīcakraiḥ
Dativenakṣatrabhuktaghaṭīcakrāya nakṣatrabhuktaghaṭīcakrābhyām nakṣatrabhuktaghaṭīcakrebhyaḥ
Ablativenakṣatrabhuktaghaṭīcakrāt nakṣatrabhuktaghaṭīcakrābhyām nakṣatrabhuktaghaṭīcakrebhyaḥ
Genitivenakṣatrabhuktaghaṭīcakrasya nakṣatrabhuktaghaṭīcakrayoḥ nakṣatrabhuktaghaṭīcakrāṇām
Locativenakṣatrabhuktaghaṭīcakre nakṣatrabhuktaghaṭīcakrayoḥ nakṣatrabhuktaghaṭīcakreṣu

Compound nakṣatrabhuktaghaṭīcakra -

Adverb -nakṣatrabhuktaghaṭīcakram -nakṣatrabhuktaghaṭīcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria