Declension table of ?nakṣatrādhipa

Deva

MasculineSingularDualPlural
Nominativenakṣatrādhipaḥ nakṣatrādhipau nakṣatrādhipāḥ
Vocativenakṣatrādhipa nakṣatrādhipau nakṣatrādhipāḥ
Accusativenakṣatrādhipam nakṣatrādhipau nakṣatrādhipān
Instrumentalnakṣatrādhipena nakṣatrādhipābhyām nakṣatrādhipaiḥ nakṣatrādhipebhiḥ
Dativenakṣatrādhipāya nakṣatrādhipābhyām nakṣatrādhipebhyaḥ
Ablativenakṣatrādhipāt nakṣatrādhipābhyām nakṣatrādhipebhyaḥ
Genitivenakṣatrādhipasya nakṣatrādhipayoḥ nakṣatrādhipānām
Locativenakṣatrādhipe nakṣatrādhipayoḥ nakṣatrādhipeṣu

Compound nakṣatrādhipa -

Adverb -nakṣatrādhipam -nakṣatrādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria