Declension table of ?nakṣat

Deva

NeuterSingularDualPlural
Nominativenakṣat nakṣantī nakṣatī nakṣanti
Vocativenakṣat nakṣantī nakṣatī nakṣanti
Accusativenakṣat nakṣantī nakṣatī nakṣanti
Instrumentalnakṣatā nakṣadbhyām nakṣadbhiḥ
Dativenakṣate nakṣadbhyām nakṣadbhyaḥ
Ablativenakṣataḥ nakṣadbhyām nakṣadbhyaḥ
Genitivenakṣataḥ nakṣatoḥ nakṣatām
Locativenakṣati nakṣatoḥ nakṣatsu

Adverb -nakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria