Declension table of ?nakṣantī

Deva

FeminineSingularDualPlural
Nominativenakṣantī nakṣantyau nakṣantyaḥ
Vocativenakṣanti nakṣantyau nakṣantyaḥ
Accusativenakṣantīm nakṣantyau nakṣantīḥ
Instrumentalnakṣantyā nakṣantībhyām nakṣantībhiḥ
Dativenakṣantyai nakṣantībhyām nakṣantībhyaḥ
Ablativenakṣantyāḥ nakṣantībhyām nakṣantībhyaḥ
Genitivenakṣantyāḥ nakṣantyoḥ nakṣantīnām
Locativenakṣantyām nakṣantyoḥ nakṣantīṣu

Compound nakṣanti - nakṣantī -

Adverb -nakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria