Declension table of ?nakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativenakṣamāṇam nakṣamāṇe nakṣamāṇāni
Vocativenakṣamāṇa nakṣamāṇe nakṣamāṇāni
Accusativenakṣamāṇam nakṣamāṇe nakṣamāṇāni
Instrumentalnakṣamāṇena nakṣamāṇābhyām nakṣamāṇaiḥ
Dativenakṣamāṇāya nakṣamāṇābhyām nakṣamāṇebhyaḥ
Ablativenakṣamāṇāt nakṣamāṇābhyām nakṣamāṇebhyaḥ
Genitivenakṣamāṇasya nakṣamāṇayoḥ nakṣamāṇānām
Locativenakṣamāṇe nakṣamāṇayoḥ nakṣamāṇeṣu

Compound nakṣamāṇa -

Adverb -nakṣamāṇam -nakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria